A 472-47 Gaṅgālaharī

Manuscript culture infobox

Filmed in: A 472/47
Title: Gaṅgālaharī
Dimensions: 27 x 9.7 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5879
Remarks:


Reel No. A 472/47

Inventory No. 21946

Title Gaṅgālaharī and Gaṅgālaharīṭīkā

Remarks

Author Jagannātha and Dalapatirāma

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.7 cm

Binding Hole(s)

Folios 28

Lines per Page 5–9

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ.

Scribe

Date of Copying VS 1864

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5879


Manuscript Features

There are two exposures of fols. 17v–18r.


On the front cover-leaf is written :


paṇḍitarājajagannāthakṛtā gaṅgālaharī saṭīkā

ṭī. dalapatirāmaḥ


There is an impress of the seal of Nepal National Library dated 2013 [VS] on the front cover-leaf.


Excerpts

«Beginning»


«Beginning of the root text:»


śrīgaṇeśāya namaḥ ||


samṛddhaṃ saubhāgyaṃ sakalavasudhāyāḥ kim api tan


mahaiśvaryaṃ līlājanitajagataḥ khaṇḍaparaśoḥ ||


śrutīnāṃ sarvasvaṃ sukṛtam atha mūrttaṃ sumanasāṃ


sudhāsaundaryan te salilam aśivaṃ naḥ śamayatu || 1 ||


vilino vai vaivasvatanagarakolāhalabharo


gatā dūtā dūraṃ kvacid api pare tān mṛgayitum


vimānānāṃ vrāto vidalapativithir diviṣadāṃ


kathā te kalyāṇī yad avadhimahīmaṇḍalam agāt || 2 || (fols. 1v5, 2r5, 2v4–5)


«Beginning of the commentary:»


śrīgaṇeśāya namaḥ || ||


bhāgīrathī tridaśasevitapādapadmā


madhyā bhavāmṛtakarīsvarābhahastā ||


muktā vibhūṣaṇavirājitacārudehā


pāpaṃ vināśayatu me sukṛtapravāhā || 1 ||


durgārāmam ahaṃ praṇamya pitaraṃ govindarāmān mataṃ


sāhityā(jaya)raṅganāthatanayaṃ śrīkṛṣṇabhaṭṭaguruṃ ||


ṭīkā bālam udaṃkaromi viśadāṃ gaṅgālaharyā parāṃ


tuṣyantu pratibhātu yaś ca palanāvikṣyārbhakasya sphuṭām 2 (fol. 1v1–2)


«End»


«End of the root text:»


darasmitasamullasadvadanakāntipūrāmṛtair


bhava jvalanabharjitānaniśam urjjayantī narān ||


cidekam atha candrikācayacamatkṛtiṃ tanvatī


tanotu mama śantanoḥ sapadi śantanor aṃganāḥ || 51 ||


vibhūṣitānaṃgaripūttamāṃgāsadyaḥ kṛtān ekajanārttibhaṅgā ||


manoharottuṃgacalataraṃgā gaṅgā mamāṃgāny amalīkarotu || 52 ||


imāṃ pīyūṣalaharīṃ jagannāthena nirmitām ||


yaḥ paṭhet tasya sarvatra jāyante jayasaṃpadaḥ || 53 || (fols. 27r3–4, v3–4, 28r3–4)


«End of the commentary:»


idānīṃ stotranāmasya nāmanibandhanapūrvakaṃ stotrapaṭhanaphalam āha imāṃ


uktalakṣaṇaṃ pīyūṣalaharīṃ pīyūṣasyāmṛtasya laharī valaharī pīyūṣalahaīṃ


paṭhanakartṛṇāṃ mokṣadāyakatvād akṣararūpāyāḥ lu .. ne pīyūṣalaharītvenopamānaṃ


jagannāthe na jagannātha nāmnā kartrā nirmitāṃ pumān paṭhet tasya puṃsaḥ sarvatra


sarvakālaṃ jayasaṃpadaḥ sarvotkarṣasaṃpadaḥ jāyante utpadyante iti śivam || 53 ||


saṃbadvedarasadvidaṃtakumite varṣe śubhe mādhave māse kṛṣṇadale śaśāṃkadivase śrīdvādaśīṃ sattithau ||


durgārāmatanūjanirdalapatir gaṅgālaharyāḥ stuteṣ ṭīkāṃ bālavivodhinīṃ saniramād bhāgīrathīprītaye (fol. 28r1–2, 5)


«Colophon»


«Colophon of the root text:»


iti śrījagannāthaviracitā pīyūṣalaharī samāptā || śubham || || (fol. 28r4)


«Colophon of the commentary:»


iti śrīdurgārāmasūriṃ sūnu dalapatirāmaviracitā gaṃgālaharīṭīkā bālabodhinī nāmnī


samāptā tayā bhāgīrathī jayatām śubham || || (fol. 28r5–6)


Microfilm Details

Reel No. A 472/47

Date of Filming 03-01-1973

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 02-07-2014

Bibliography