A 472-47 Gaṅgālaharī
Manuscript culture infobox
Filmed in: A 472/47
Title: Gaṅgālaharī
Dimensions: 27 x 9.7 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5879
Remarks:
Reel No. A 472/47
Inventory No. 21946
Title Gaṅgālaharī and Gaṅgālaharīṭīkā
Remarks
Author Jagannātha and Dalapatirāma
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 9.7 cm
Binding Hole(s)
Folios 28
Lines per Page 5–9
Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ.
Scribe
Date of Copying VS 1864
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5879
Manuscript Features
There are two exposures of fols. 17v–18r.
On the front cover-leaf is written :
paṇḍitarājajagannāthakṛtā gaṅgālaharī saṭīkā
ṭī. dalapatirāmaḥ
There is an impress of the seal of Nepal National Library dated 2013 [VS] on the front cover-leaf.
Excerpts
«Beginning»
«Beginning of the root text:»
śrīgaṇeśāya namaḥ ||
samṛddhaṃ saubhāgyaṃ sakalavasudhāyāḥ kim api tan
mahaiśvaryaṃ līlājanitajagataḥ khaṇḍaparaśoḥ ||
śrutīnāṃ sarvasvaṃ sukṛtam atha mūrttaṃ sumanasāṃ
sudhāsaundaryan te salilam aśivaṃ naḥ śamayatu || 1 ||
vilino vai vaivasvatanagarakolāhalabharo
gatā dūtā dūraṃ kvacid api pare tān mṛgayitum
vimānānāṃ vrāto vidalapativithir diviṣadāṃ
kathā te kalyāṇī yad avadhimahīmaṇḍalam agāt || 2 || (fols. 1v5, 2r5, 2v4–5)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
bhāgīrathī tridaśasevitapādapadmā
madhyā bhavāmṛtakarīsvarābhahastā ||
muktā vibhūṣaṇavirājitacārudehā
pāpaṃ vināśayatu me sukṛtapravāhā || 1 ||
durgārāmam ahaṃ praṇamya pitaraṃ govindarāmān mataṃ
sāhityā(jaya)raṅganāthatanayaṃ śrīkṛṣṇabhaṭṭaguruṃ ||
ṭīkā bālam udaṃkaromi viśadāṃ gaṅgālaharyā parāṃ
tuṣyantu pratibhātu yaś ca palanāvikṣyārbhakasya sphuṭām 2 (fol. 1v1–2)
«End»
«End of the root text:»
darasmitasamullasadvadanakāntipūrāmṛtair
bhava jvalanabharjitānaniśam urjjayantī narān ||
cidekam atha candrikācayacamatkṛtiṃ tanvatī
tanotu mama śantanoḥ sapadi śantanor aṃganāḥ || 51 ||
vibhūṣitānaṃgaripūttamāṃgāsadyaḥ kṛtān ekajanārttibhaṅgā ||
manoharottuṃgacalataraṃgā gaṅgā mamāṃgāny amalīkarotu || 52 ||
imāṃ pīyūṣalaharīṃ jagannāthena nirmitām ||
yaḥ paṭhet tasya sarvatra jāyante jayasaṃpadaḥ || 53 || (fols. 27r3–4, v3–4, 28r3–4)
«End of the commentary:»
idānīṃ stotranāmasya nāmanibandhanapūrvakaṃ stotrapaṭhanaphalam āha imāṃ
uktalakṣaṇaṃ pīyūṣalaharīṃ pīyūṣasyāmṛtasya laharī valaharī pīyūṣalahaīṃ
paṭhanakartṛṇāṃ mokṣadāyakatvād akṣararūpāyāḥ lu .. ne pīyūṣalaharītvenopamānaṃ
jagannāthe na jagannātha nāmnā kartrā nirmitāṃ pumān paṭhet tasya puṃsaḥ sarvatra
sarvakālaṃ jayasaṃpadaḥ sarvotkarṣasaṃpadaḥ jāyante utpadyante iti śivam || 53 ||
saṃbadvedarasadvidaṃtakumite varṣe śubhe mādhave māse kṛṣṇadale śaśāṃkadivase śrīdvādaśīṃ sattithau ||
durgārāmatanūjanirdalapatir gaṅgālaharyāḥ stuteṣ ṭīkāṃ bālavivodhinīṃ saniramād bhāgīrathīprītaye (fol. 28r1–2, 5)
«Colophon»
«Colophon of the root text:»
iti śrījagannāthaviracitā pīyūṣalaharī samāptā || śubham || || (fol. 28r4)
«Colophon of the commentary:»
iti śrīdurgārāmasūriṃ sūnu dalapatirāmaviracitā gaṃgālaharīṭīkā bālabodhinī nāmnī
samāptā tayā bhāgīrathī jayatām śubham || || (fol. 28r5–6)
Microfilm Details
Reel No. A 472/47
Date of Filming 03-01-1973
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 02-07-2014
Bibliography